श्रेष्ठ वैदिक मंत्र


 मंत्रों का जाप उच्च स्वर, उप-मुखर या चुपचाप मन में किया जा सकता है I वेद मंत्र अवचेतन मन को सजग करता है, सचेतक चेतना को जागृत करता है, मस्तिष्क तंत्रिकाओं को ऊर्जा प्राप्त होती, I

श्रेष्ठ वैदिक मंत्र

ॐ भूर् भुवः स्वः।

 तत् सवितुर्वरेण्यं। 

भर्गो देवस्य धीमहि। 

धियो यो नः प्रचोदयात् ॥

***

ॐ आपो ज्योती l

 रसोऽमृतं ब्रह्म l

 भूर्भुवः स्वरोम्।l

***

ॐ विश्वानि देवा 

सविता दुरितानि परासुवा

यद् भद्रं तन्न आसुवा।

***

ॐ सह नाववतु।

सह नौ भुनक्तु।

सह वीर्यं करवावहै।

तेजस्वि नावधीतमस्तु 

मा विद्विषावहै।

ॐ शान्तिः शान्तिः शान्तिः।।

***

ॐ सर्वेशां स्वस्तिर्भवतु ।

सर्वेशां शान्तिर्भवतु ।

सर्वेशां पुर्णंभवतु ।

सर्वेशां मङ्गलंभवतु ।

ॐ शान्तिः शान्तिः शान्तिः ।।

***

ॐ असतो मा सद्गमय ।

तमसो मा ज्योतिर्गमय ।

मृत्योर् माऽमृतं गमय ।

ॐ शान्तिः शान्तिः शान्तिः ।।

Comments

Popular posts from this blog

Project on making pre-primary children to talk science: Indian Commonwealth Award Entry for 2024

Paper of Ex-Raist Teacher and Student Accepted for Two-day Seminar at Kurukshetra University

Intersection of the Bhagavad Gita and Sports Psychology through Gita Acrostic